A 189-15 Śāradātilaka

Template:NR

Manuscript culture infobox

Filmed in: A 189/15
Title: Śāradātilaka
Dimensions: 29.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4840
Remarks: folio number uncertain;

Reel No. A 189-15

Inventory No. 62284

Title [Śāradātilakaṭīkā]

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 29.5 x 11 cm

Binding Hole none

Folios 21

Lines per Folio 8

Foliation figures in the upper left-hand margin and the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4840

Manuscript Features

The MS consists of two parts in the same handwriting:

  • [A] 11 folios in exp. 2–13t
  • [B] 10 folios in exp. 13b–24

Both parts are incomplete, without beginning and end.
The first three folios of part A are not numbered.

Excerpts

Beginning A

vitastimātraṃ vistāraṃ nirmāya vivaraṃ bhuvi.
nikṣipet tāṃ mṛdaṃ tasmiṃs tāsu śobhanam(!)

samāsumaṃ(!) viṃdyāntyūnā svadhamam ucyate
parīkṣaivaṃ prayatnena tyajed bhūmiṃ kanīyasīm.

mahākapilapaṃcarātre.
sphuṭitāmaraṇaṃ kuryād ūṣarādhananāśinī
sa śalyākleśadā nityaṃ viṣamā śatrubhītidā | (fol. *1r1–3)

End A

iyatā prabaṃdhena maṇḍaparacanāṃ sāṃgām abhidhāya aṃkurārpaṇanāmakaṃ karmāṃtaraṃ sarveṣu śubhakarma svabhyudayātiśayārtham upādeyaṃ nirūpayati prāg evetyādinā dīkṣādinā tpūrvatanadinato gaṇanayā prācīne saptame divasa aṃkurārpaṇākhyaṃ karma kuryāt, kim idaṃ aṃgāṃtaravadakaraṇe pradhānaphalavyāghātakaṃ nety āha śarvasaṃpa⟪ti⟫tyai iti | tathā cākaraṇenāṃgavaikalyaṃ karaṇe tv abhyudayātiśaya iti (fol. 11v4–8)

Beginning B

yonyādi kuṇḍe paṭuśilpābhāve sarvāṇy api kuṇḍāni caturastrāṇi vṛttāny eva vā kuryāt yad uktam āmnāyarahasye caturasrāṇi kuṇḍāni kuryād vṛttākṛtīni veti anyatrāpi caturasrāṇy eva tāni syur varttulāny athavā kvacit iti ācāryakuṇḍaṃ tu caturasravṛttānyataratvāpannam eva niyataṃ purandareśayor madhye vṛttaṃ vā caturasrakam (fol. 1r1–4)

End B

tatra dvāviṃśatibhāgair daṇḍaḥ bhāgadvayena śiraḥ tatra khananaṃ yathākarṣamātraṃ ghṛtaṃ tatra tiṣṭhet tāvan mātraṃ kāryam. Gaṇḍīpadam atra kuṃbhaparaṃ tathā ca mūlāgrayoḥ pūrvavat kuṃbhadvayaṃ kaṃkaṇadvayaṃ ca kāryam iti paryavasitārthaḥ etayoḥ pratinidhir utkas tatrāṃtare tadalābhe palāśasya (fol. 10v7–9)

Microfilm Details

Reel No. A 189/15

Date of Filming 02-11-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 10v/11r [A], 2v/3r [B]; exp. 14 (fol. 1v/2r [B]) out of focus

Catalogued by SG

Date 2005